where is vyanjan sandhi details?

मित्र हम आपको व्यंजन संधि के कुछ उदाहरण लिखकर दे रहे हैं। कृपया अन्य आप स्वयं लिखने का प्रयास करें। 
ग्रामम् + अटति = ग्राममटति
देवम् + वन्दते = देवं वन्दते

ग्रामात् + आगच्छति = ग्रामादागच्छति

सम्यक् + आह = सम्यगाह
परिव्राट् + अस्ति = परिव्राडस्ति

सन् + अच्युतः = सन्नच्युतः

अस्मिन् + अरण्ये = अस्मिन्नरण्ये

छात्रान् + तान् = छात्रांस्तान्


अपश्यत् + लोकः = अपश्यल्लोकः
तान् + लोकान् = ताँल्लोकान्

 

  • 0
What are you looking for?