where is vyanjan sandhi details?
मित्र हम आपको व्यंजन संधि के कुछ उदाहरण लिखकर दे रहे हैं। कृपया अन्य आप स्वयं लिखने का प्रयास करें।
ग्रामम् + अटति = ग्राममटति
देवम् + वन्दते = देवं वन्दते
ग्रामात् + आगच्छति = ग्रामादागच्छति
सम्यक् + आह = सम्यगाह
परिव्राट् + अस्ति = परिव्राडस्ति
सन् + अच्युतः = सन्नच्युतः
अस्मिन् + अरण्ये = अस्मिन्नरण्ये
छात्रान् + तान् = छात्रांस्तान्
अपश्यत् + लोकः = अपश्यल्लोकः
तान् + लोकान् = ताँल्लोकान्
ग्रामम् + अटति = ग्राममटति
देवम् + वन्दते = देवं वन्दते
ग्रामात् + आगच्छति = ग्रामादागच्छति
सम्यक् + आह = सम्यगाह
परिव्राट् + अस्ति = परिव्राडस्ति
सन् + अच्युतः = सन्नच्युतः
अस्मिन् + अरण्ये = अस्मिन्नरण्ये
छात्रान् + तान् = छात्रांस्तान्
अपश्यत् + लोकः = अपश्यल्लोकः
तान् + लोकान् = ताँल्लोकान्