NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् are provided here with simple step-by-step explanations. These solutions for विश्वबंधुत्वम् are extremely popular among class 7 students for Sanskrit विश्वबंधुत्वम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 10 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 57:

Question 1:

उच्चारणं कुरुत-
 

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

Answer:

विद्यार्थी इसका उच्चारण करें।

Page No 57:

Question 2:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 

परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे
 
स्वकीयम् ...........................
अवरुद्धः ...........................
कुटुम्बकम् ...........................
अन्यस्य ...........................
अपहाय ...........................
समृद्धम् ...........................
कष्टम् ...........................
निखिले ...........................

Answer:

स्वकीयम्
आत्मानम्
अवरुद्धः
बाधितः
कुटुम्बकम्
परिवारः
अन्यस्य
परस्य
अपहाय
त्यक्त्वा
समृद्धम्
सम्पन्नम्
कष्टम्
दुःखम्
निखिले
सम्पूर्णे

Page No 57:

Question 3:

रेखाङ्कितानि पदानि संशोध्य लिखत–


(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

(ङ) गुरुं नमः।

Answer:

(क) छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वाम् किं नाम?

(ङ) गुरवे नम:।



Page No 58:

Question 4:

मञ्जूषातः विलोमपदानि चित्वा लिखत–
 

अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः
 
शत्रुतायाः ...........................
पुरा ...........................
मानवाः ...........................
उदारचरितानाम् ...........................
सुखिनः ...........................
अपहाय ...........................

Answer:

शत्रुतायाः
मित्रतायाः
पुरा
अधुना
मानवाः
दानवाः
उदारचरितानाम्
लघुचेतसाम्
सुखिनः
दुःखिनः
अपहाय
गृहीत्वा

Page No 58:

Question 5:

अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-
 

पदानि लिङ्गम् विभक्तिः वचनम्
बन्धुः
.................. .................. ..................
देशान्
.................. .................. ..................
घृणायाः
.................. ................. ...............
कुटुम्बकम्
.................. .................. ..................
रक्षायाम्
.................. .................. ..................
ज्ञानविज्ञानयोः
.................. .................. ..................

Answer:

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

देशान्‌

पुँल्लिङ्गम्

द्वितीया

बहुवचनम्

घृणाया:

स्त्रीलिङ्गम्

पञ्चमी

एकवचनम्

कुटुम्बकम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

रक्षायाम्‌

स्त्रीलिङ्गम्

सप्तमी

एकवचनम्

ज्ञानविज्ञानयोः

पुँल्लिङ्गम्

सप्तमी

द्विवचनम्



Page No 59:

Question 6:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
 

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
 
 .................... उभयतः गोपालिकाः। (कृष्ण)

 
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
 
.................... परितः भक्ताः। (मन्दिर)

 
(ग) सूर्याय नमः। (सूर्य)
 
................ नमः। (गुरु)

 
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
 
................ उपरि सैनिकः। (अश्व)

Answer:

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)

मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)

गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)

अश्वस्य उपरि सैनिक:। (अश्व)

Page No 59:

Question 7:

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-


(क) .................... नमः। (हरिं/हरये)

(ख) .................... पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) .................... नमः। (अम्बायाः/अम्बायै)

(घ) .................... उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ................ उभयतः पत्रौ स्तः। (पितरम्/पितुः)

Answer:

(क) हरये नम:। (हरिं/हरये)

(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)

(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)

(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)



View NCERT Solutions for all chapters of Class 7