Please answer it.....,

प्रिय विद्यार्थी,

(घ) 

(1) युवा  भवति।  

(2) स्थास्यावः 

(3) अपास्याम

(4)  अतिष्ठत्

(5) क्रेष्यति 



(ङ) 
(1) निः + दिशति  = निर्दिशति  = निर्देशित करना। 

(2) आ + गच्छति = आगच्छति = आता है।

(3) प्र + नमति = प्रणमति = भक्तिनम्र प्रणाम करना। 


आभार।  

  • 0
Please find this answer

  • 0
What are you looking for?